《博伽梵歌》(于伽梵文譯本)第二章

《博伽梵歌》第二章

《博伽梵歌》2.1-2.10(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.1:

sañjaya uvāca

taṃ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam

viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ

桑佳亞(sañjaya)說(uvāca):

因此(tathā)對於阿諸納(taṃ)由於淹沒於(āviṣṭam)憐憫(kṛpayā)之中,眼淚盈盈(aśru-pūrṇā-ākulekṣaṇam),哀傷(viṣīdantam),瑪杜蘇丹(madhusūdanaḥ)說(uvāca) 下面這些(idaṃ)話(vākyam)。

《博伽梵歌》(于伽梵文譯本)2.2:

śrī-bhagavān uvāca

kutas tvā kaśmalam idaṃ viṣame samupasthitam

anārya-juṣṭam asvargyam akīrti-karam arjuna

至尊的人格首神(śrī-bhagavān)說(uvāca):阿諸納啊(arjuna),對於(tvā)你由那裡來(kutaḥ)污垢(kaśmalam)?在這危機的時刻(viṣame) 到來(samupasthitam)時你這麼悲傷(idaṃ),不知道生命價值的人(anārya)的執行(juṣṭam),不會晉至天國的(asvargyam),只會成為惡名(akīrti)的原因(karam)。

《博伽梵歌》(于伽梵文譯本)2.3:

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate

kṣudraṃ hṛdaya-daurbalyaṃ tyaktvottiṣṭha parantapa

琶瑞塔之子啊(pārtha),不要(mā)拿起(sma)軟弱進入(gamaḥ)無能(klaibyaṃ),永不 (na)如此(etat),對你(tvayy)很少(kṣudraṃ)是適合的(upapadyate),放棄(tyaktvā)心(hṛdaya)的軟弱(daurbalyaṃ),起來(uttiṣṭha)吧,敵人的懲罰者啊(param-tapa)!

《博伽梵歌》(于伽梵文譯本)2.4:

arjuna uvāca

kathaṃ bhīṣmam ahaṃ sańkhye droṇaṃ ca madhusūdana

iṣubhiḥ pratiyotsyāmi pūjārhāv ari-sūdana

阿諸納(arjuna)說(uvāca):殺敵者啊(ari-sūdana),殺死瑪杜的人(madhu-sūdana),在戰爭中(sańkhye),

我(ahaṃ)怎樣(kathaṃ)以弓箭(iṣubhiḥ)還擊(pratiyotsyāmi),對彼士瑪(bhīṣmam)和(ca)對朵納 (droṇaṃ)那些值得崇拜的人(pūjā-arhāv)。

《博伽梵歌》(于伽梵文譯本)2.5:

gurūn ahatvā hi mahānubhāvān

śreyo bhoktuḿ bhaikṣyam apīha loke

hatvārtha-kāmāḿs tu gurūn ihaiva

bhuñjīya bhogān rudhira-pradigdhān

縱然(api)行乞(bhaikṣyam)在(iha)在這世上(loke),必然(hi)好過弒殺(ahatvā)尊長們(gurūn)偉大靈魂(mahā-anubhāvān)更好(śreyo)去享受生活(bhoktuḿ),雖然他們如此渴望(kāmāḿs)所得(artha),但是(tu)尊長們(gurūn)在這世上(iha)必然(eva)去享受(bhuñjīya)愉快之事(bhogān),殺戮(hatvā)沾染(pradigdhān)血腥(rudhira)。

《博伽梵歌》(于伽梵文譯本)2.6:

na caitad vidmaḥ kataran no garīyo

yad vā jayema yadi vā no jayeyuḥ

yān eva hatvā na jijīviṣāmas

te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ

如果(yadi)我們(naḥ)取勝(jayeyuḥ)或者(vā)他們戰勝我們(jayema),還(ca)不(na)知道(vidmaḥ)這個(etat)兩者(vā)哪個(kataran)更好(garīyo)的確(eva)嗜殺(hatvā)那些(yān)他們所有(te)處(avasthitāḥ)在眼前(pramukhe)的狄多羅史德羅諸子(dhārtarāṣṭrāḥ),我們(naḥ)也不(na)想活著(jijīviṣāmas)。

《博伽梵歌》(于伽梵文譯本)2.7:

kārpaṇya-doṣopahata-svabhāvaḥ

pṛcchāmi tvāṃ dharma-sammūḍha-cetāḥ

yac chreyaḥ syān niścitaṃ brūhi tan me

śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam

我遭遇(upahata)憂鬱不樂(kārpaṇya)軟弱(doṣa)特性(sv-abhāvaḥ)的傷害,為正法(dharma)心中(cetāḥ)困惑(sammūḍha),對您(tvāṃ)我詢問(pṛcchāmi)什麼(yac)?或許(syān)有信心(niścitaṃ)告訴(brūhi)什麼(tat)對我(me)是好的(śreyaḥ)。我是(ahaṃ)您的(te)門徒(śiṣyas),對您(tvāṃ)皈依(prapannam),請指導(śādhi)我(māṃ)。

《博伽梵歌》(于伽梵文譯本)2.8:

na hi prapaśyāmi mamāpanudyād

yac chokam ucchoṣaṇam indriyāṇām

avāpya bhūmāv asapatnam ṛddhaṃ

rājyaṃ surāṇām api cādhipatyam

我(mama)的確(hi)不能(na)看見(prapaśyāmi)什麼,他們可以驅除(apanudyād)那(yac)感官的(indriyāṇām)乾枯起來(ucchoṣaṇam)的悲傷(śokam),

即使達到(avāpya)在地球上(bhūmāv)沒有敵手,就算(api)擁有(asapatnam)王國(rājyaṃ)半神人的(surāṇām)尊貴(ādhipatyam)和(ca)繁榮(ṛddhaṃ)。

《博伽梵歌》(于伽梵文譯本)2.9:

sañjaya uvāca

evam uktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ

na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha

桑佳亞(sañjaya)說(uvāca):克服愚昧的能手阿諸納(guḍākeśaḥ)向感官的主人奎師那(hṛṣīkeśaṃ)如此(evam)說到(uktvā),我不(na)參與(yotsya)敵人的懲罰者(parantapaḥ),如此(iti) 對喜樂的賜予者奎師那(govindam)說著(uktvā),肯定地(ha)變得(babhūva)沈默(tūṣṇīṃ)。

《博伽梵歌》(于伽梵文譯本)2.10:

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata

senayor ubhayor madhye viṣīdantam idaṃ vacaḥ

感官的主人奎師那(hṛṣīkeśaḥ)微笑著(prahasann)向他(tam)那樣(iva)說道(uvāca),巴臘特的後裔啊(bhārata),他站在軍隊的(senayor)雙方的(ubhayor)之間(madhye),對悲傷者(viṣīdantam)說了以下的(idaṃ)話(vacaḥ):

《博伽梵歌》2.11-2.20(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.11:

śrī-bhagavān uvāca

aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase

gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ

至尊人格首神(śrī-bhagavān)說(uvāca):你為不值得悲傷的事(aśocyān)正在悲傷(anvaśocaḥ),雖然你(tvaṃ)講著(bhāṣase)有學識的話(prajñā-vādāṃś),(anuśocanti)有學識(paṇḍitāḥ)的人也(ca)永不(na)為失去(gata)生命(asūn)和(ca)不是過往的(agata)生命(asūṃś)而悲傷(anuśocanti)。

《博伽梵歌》(于伽梵文譯本)2.12:

na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ

na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param

但是(tu)我(ahaṃ)肯定(eva)永遠不(na)會變成(jātu)永不(na)存在(āsaṃ),你本身(tvaṃ)和所有這些(ime)帝王們(jana-adhipāḥ)不(na)也不是這樣(na),此後(ataḥ param),我們(vayam)所有人(sarve)肯定地(eva)也(ca)永不(na)是那樣(na)會存在(bhaviṣyāmaḥ)。

《博伽梵歌》(于伽梵文譯本)2.13:

dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā

tathā dehāntara-prāptir dhīras tatra na muhyati

正如(yathā)賦於身體的(dehinaḥ)靈魂在這(asmin)在身體中(dehe),經歷童年(kaumāraṃ)、青年(yauvanaṃ)和老年(jarā),成就(prāptir)身體的轉換(deha-antara)也是同樣的(tathā),覺悟的人(dhīraḥ)永不(na)為此(tatra)困惑(muhyati)。

《博伽梵歌》(于伽梵文譯本)2.14:

mātrā-sparśās tu kaunteya

śītoṣṇa-sukha-duḥkha-dāḥ

āgamāpāyino 'nityās

tāḿs titikṣasva bhārata

貢蒂之子呀(kaunteya),感官上的(mātrā)知覺(sparśās)只有(tu)冬季(śīta)夏季(uṣṇa),快樂(sukha)痛苦(duḥkha-dāḥ),顯露(āgamāpa)隱沒(ayino),都不不持久(anityās),婆羅多王朝的後裔啊(bhārata),他們所有的(tāḿs)都應試著忍耐(titikṣasva)。

《博伽梵歌》(于伽梵文譯本)2.15:

yaḿ hi na vyathayanty ete

puruṣaḿ puruṣarṣabha

sama-duḥkha-sukhaḿ dhīraḿ

so 'mṛtatvāya kalpate

對一個人(puruṣaḿ)所有這些(ete)從不(na)必(hi)去悲傷(vyathayanty),誰(yaḿ)便是人中翹楚(puruṣarṣabha),對痛苦(duḥkha)與快樂(sukhaḿ)不改變(sama)和容忍(dhīraḿ),他(sah)被認為夠格(kalpate)解脫('mṛtatvāya)。

《博伽梵歌》(于伽梵文譯本)2.16:

nāsato vidyate bhāvo nābhāvo vidyate sataḥ

ubhayor api dṛṣṭo 'ntas tv anayos tattva-darśibhih

永不(na)存在的(asato)那裡有(vidyate)持久性(bhāvaḥ),永不(na)變化的品格(bhāvaḥ)那裡有(vidyate)永恆性(sataḥ),

但是(tu)兩者的(ubhayoh)遵守(dṛṣṭah)真實的(api)結論(antah),他們的(anayoh)真理(tattva)由先知(darśibhih)得出。

《博伽梵歌》(于伽梵文譯本)2.17:

avināśi tu tad viddhi yena sarvam idaṃ tatam

vināśam avyayasyāsya na kaścit kartum arhati

但是(tu)那(tat)知道它(viddhi),這(idaṃ)廣布的(tatam)整個身體(sarvam)不會由誰(yena)被毀滅的(avināśi),

毀滅(vināśam) 屬於不會被毀滅的(avyayasya)她的(asya)東西,沒有(na)誰(kaścit)能夠(arhati)去做(kartum)。

《博伽梵歌》(于伽梵文譯本)2.18:

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ

anāśino 'prameyasya tasmād yudhyasva bhārata

所有這些(ime)物質身體(dehāḥ)是可以消滅的(anta-vantaḥ),被賦以軀體的靈魂(śarīriṇaḥ)可以說(uktāḥ)是永不會被毀滅(anāśinaḥ),永恆地存在(nityasya),不可估量(aprameyasya)。因此(tasmād)作戰(yudhyasva)吧,巴臘特的後裔(bhārata)。

《博伽梵歌》(于伽梵文譯本)2.19:

ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam

ubhau tau na vijānīto nāyaṃ hanti na hanyate

這(enaṃ)認為(vetti)兇手(hantāraṃ)是任何人(yaḥ)和(ca)這(enaṃ)想像(manyate)任何人(yaś)是被殺(hatam),他們兩者(ubhau)都不對,在知識中(vijānīto)他們(tau)永不(na)殺生(hanti),這(ayaṃ)也(na)永不(na)被殺(hanyate)。

《博伽梵歌》(于伽梵文譯本)2.20:

na jāyate mriyate vā kadācin

nāyaṃ bhūtvā bhavitā vā na bhūyaḥ

ajo nityaḥ śāśvato 'yaṃ purāṇo

na hanyate hanyamāne śarīre

它永不(na)投生(jāyate)也永不死亡(mriyate),或(vā)這(ayaṃ)靈魂在任何時間(kadācin)永不(na)得以存在(bhūtvā),或(vā)會成為(bhavitā)不(na)曾經存在(bhūyaḥ),這(ayaṃ)靈魂非生的(ajaḥ),永恆的(nityaḥ),永久的(śāśvato),古老的(purāṇaḥ),身體(śarīre)永不(na)已殺(hanyate)而被殺(hanyamāne)。

《博伽梵歌》2.21-2.30(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.21:

vedāvināśinaṃ nityaṃ ya enam ajam avyayam

kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam

在知識中(veda)那人(yaḥ)靈魂(enam)是不能被毀滅的(avināśinaṃ),永恆的(nityaṃ),非生的(ajam),不變的(avyayam),琶瑞塔(pārtha),他(sah)這樣的人(puruṣaḥ)怎樣(kathaṃ)會傷害(ghātayati)誰(kaṃ)或者殺(hanti)誰(kam)。

《博伽梵歌》(于伽梵文譯本)2.22:

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi

tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī

一個人(narah)放棄(vihāya)原本(yathā)殘舊的(jīrṇāni)衣服(vāsāṃsi),接受(gṛhṇāti)新衣服(navāni),其他(aparāṇi)同樣地(tathā)放棄(vihāya)老和無用的(jīrṇāny)身體(śarīrāṇi),真正地接受(saṃyāti)不同的(anyāni)賦以軀體的(dehī)新的一套(navāni)衣服。

《博伽梵歌》(于伽梵文譯本)2.23:

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ

na cainaṃ kledayanty āpo na śoṣayati mārutaḥ

對於這靈魂(enaṃ)所有武器(śastrāṇi))永不(na)可被切成碎片(chindanti),對於這靈魂(enaṃ)火(pāvakaḥ)永不(na)被燃燒(dahati),還有(ca)對於這靈魂(enaṃ)水(āpaḥ)永不(na)澆濕(kledayanty),風(mārutaḥ)永不(na)吹乾(śoṣayati)。

《博伽梵歌》(于伽梵文譯本)2.24:

acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca

nityaḥ sarva-gataḥ sthāṇur acalo 'yaṃ sanātanaḥ

這靈魂(ayam)不會破碎的(acchedyaḥ),這靈魂(ayam)不能被燒毀(adāhyo),不能溶解(akledyah),不能幹涸的(aśoṣyaḥ),和(ca)這靈魂(ayaṃ)肯定地(eva)永存的(nityaḥ),無處不在的(sarva-gataḥ),不變的(sthāṇuḥ) ,不能移動的(acalaḥ),永恆不變(sanātanaḥ)。

《博伽梵歌》(于伽梵文譯本)2.25:

avyakto 'yam acintyo 'yam avikāryo 'yam ucyate

tasmād evaṃ viditvainaṃ nānuśocitum arhasi

這靈魂(ayam)不可見的(avyaktaḥ),這靈魂(ayam)不可思議的(acintyah),這靈魂(ayam)不變的(avikāryaḥ),所以(tasmād)就這樣(evaṃ)可以說(ucyate)知道得很清楚(viditvā),你應該(arhasi)不要(na)會為這靈魂(enaṃ)悲傷(anuśocitum)。

《博伽梵歌》(于伽梵文譯本)2.26:

atha cainaṃ nitya-jātaṃ nityaṃ vā manyase mṛtam

tathāpi tvaṃ mahā-bāho nainaṃ śocitum arhasi

然而(atha),還有(ca)或(vā)這樣想,(manyase)這靈魂(enaṃ)永遠(nityaṃ)不絳生(nitya-jātaṃ),仍然(tathāpi)死亡的(mṛtam),臂力強大的人啊(mahā-bāho),你(tvaṃ)永不(na)值得(arhasi)關於靈魂(enaṃ)去悲傷(śocitum)。

《博伽梵歌》(于伽梵文譯本)2.27:

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca

tasmād aparihārye 'rthe na tvaṃ śocitum arhasi

一個已經降生的人(jātasya)必定地(hi)一個事實(dhruvah)是死亡(mṛtyuh),還有(ca)誕生(janma)就屬於已死的(mṛtasya),這也是一件事實(dhruvaṃ),

所以(tasmād)在這件事中(arthe)為了那不能避免的(aparihārye)職責,你(tvaṃ)不(na)應(arhasi)去悲傷(śocitum)。

《博伽梵歌》(于伽梵文譯本)2.28:

avyaktādīni bhūtāni vyakta-madhyāni bhārata

avyakta-nidhanāny eva tatra kā paridevanā

所有被創造的(bhūtāni)在開始時未展示(avyakta-ādīni),在中間(madhyāni)被展示的(vyakta),巴臘特的後裔啊(bhārata),最後所有被消滅的(nidhanāny)不展示的(avyakta),就是這樣(eva),因此(tatra)沒有什麼(kā)悲傷(paridevanā)。

《博伽梵歌》(于伽梵文譯本)2.29:

āścarya-vat paśyati kaścid enam

āścarya-vad vadati tathaiva cānyaḥ

āścarya-vac cainam anyaḥ śṛṇoti

śrutvāpy enaṃ veda na caiva kaścit

一些(kaścid)人看見(paśyati)這靈魂(enam)為神奇的(āścarya-vat),和(ca)別人(anyaḥ)肯定地(eva)說(vadati)那裡(tathā)

是神奇的(āścarya-vad),同樣(āścarya-vac)還(ca)有別人(anyaḥ)聆聽(śṛṇoti)這靈魂(enam),和(ca)即使(api)聽到了以後(śrutvā)任何人(kaścit)肯定地(eva)永不(na)知道(veda)這靈魂(enaṃ)。

《博伽梵歌》(于伽梵文譯本)2.30:

dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata

tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi

居住在身體中(dehe)每一個人(sarvasya)的物質身體的擁有者(dehī)的靈魂(ayaṃ)永恆地(nityam)不能被殺的(avadhyah),巴臘特的後裔啊(bhārata),所以(tasmāt)你本身(tvaṃ)永不(na)值得(arhasi)去悲傷(śocitum)所有(sarvāṇi)生物(bhūtāni)。

《博伽梵歌》2.31-2.40(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.31:

sva-dharmam api cāvekṣya na vikampitum arhasi

dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate

還有(api)真正的(ca)考慮到(avekṣya)個人的宗教原則(sva-dharmam),你應該(arhasi)永不(na)去猶豫(vikampitum),

由於宗教原則(dharmyād),並無(na)任何其他的事情(anyat)比真的(hi)戰爭適合(yuddhāc)剎帝利的(kṣatriyasya)更佳的職責(śreyah)的存在(vidyate)。

《博伽梵歌》(于伽梵文譯本)2.32:

yadṛcchayā copapannaṃ svarga-dvāram apāvṛtam

sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam

琶瑞塔之子啊(pārtha),剎帝利(kṣatriyāḥ)是多麼開心(sukhinaḥ),才能參加(labhante)像這樣的(īdṛśam)戰爭(yuddham),無意(yadṛcchayā)走進(upapannaṃ)敞開(apāvṛtam)的天堂星宿(svarga)之門(dvāram)。

《博伽梵歌》(于伽梵文譯本)2.33:

atha cet tvam imaṃ dharmyaṃ sańgrāmaṃ na kariṣyasi

tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi

所以(atha),如果(cet)你(tvam)不(na)執行(kariṣyasi)這場(imaṃ)宗教責任的(dharmyaṃ)戰爭(sańgrāmaṃ),

這樣(tataḥ)你的宗教責任(sva-dharmaṃ)和(ca)聲譽(kīrtiṃ)喪失(hitvā),招致(avāpsyasi)罪惡(pāpam)。

《博伽梵歌》(于伽梵文譯本)2.34:

akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām

sambhāvitasya cākīrtir maraṇād atiricyate

你將在所有人(bhūtāni)講及(kathayiṣyanti)之上(api),永遠(avyayām)留下你的(te)劣行(akīrtiṃ),對一個受尊敬的人(sambhāvitasya)來說,壞名聲(akīrtir)和死亡相比(maraṇād)變得還要(atiricyate)不如。

《博伽梵歌》(于伽梵文譯本)2.35:

bhayād raṇād uparataṃ maṃsyante tvāṃ mahā-rathāḥ

yeṣāṃ ca tvaṃ bahu-mato bhūtvā yāsyasi lāghavam

偉大的將領(mahā-rathāḥ)對你(tvāṃ)會以為(maṃsyante)由於驚恐(bhayād)自戰場中(raṇād)停止(uparataṃ),那些人(yeṣāṃ)對你(tvaṃ)從尊重(bahu-mato)會(yāsyasi)變成(bhūtvā)貶低(lāghavam)。

《博伽梵歌》(于伽梵文譯本)2.36:

avācya-vādāḿś ca bahūn

vadiṣyanti tavāhitāḥ

nindantas tava sāmarthyaḿ

tato duḥkhataraḿ nu kim

還(ca)有你的(tava)敵人(ahitāḥ)會說(vadiṣyanti)許多(bahūn)毒惡的(avācya)謊言(vādāḿś),正當誹謗(nindantas)你的(tava)才華(sāmarthyaḿ),在那之後(tatah)那是(kim)一定(nu)更為悲痛(duḥkhataraḿ)。

《博伽梵歌》(于伽梵文譯本)2.37:

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm

tasmād uttiṣṭha kaunteya yuddhāya kṛta-niścayaḥ

或(vā)被殺(hataḥ)你贏得(prāpsyasi)天堂(svargaṃ),或(vā)藉著征服(jitvā)你享受(bhokṣyase)世界(mahīm),所以(tasmād)起來(uttiṣṭha),琨緹之子,(kaunteya),何不確定(niścayaḥ)決心(kṛta)去作戰(yuddhāya)。

《博伽梵歌》(于伽梵文譯本)2.38:

sukha-duḥkhe same kṛtvā lābhālābhau jayājayau

tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi

這樣做(kṛtvā),在快樂(sukha)和苦惱(duḥkhe)中,在得失中(lābhālābhau),在勝敗中(jayājayau)都是相同的(same)。

此後(tatah),為了戰爭的緣故(yuddhāya)去戰鬥(yujyasva),這樣做(evaṃ)你永不(na)會招致(avāpsyasi)罪過(pāpam)。

《博伽梵歌》(于伽梵文譯本)2.39:

eṣā te 'bhihitā sāńkhye buddhir yoge tv imāṃ śṛṇu

buddhyā yukto yayā pārtha karma-bandhaṃ prahāsyasi

所有這些(eṣā)對你(te)描述(abhihitā)的是數論(sāńkhye)智慧(buddhir),但是(tu)這(imāṃ)時請聽(śṛṇu)

沒有果報的瑜伽(yoge)智慧(buddhyā),一切合於(yuktah)那些(yayā),琶瑞塔之子啊,(pārtha)果報的束縛(karma-bandhaṃ)你可脫離(prahāsyasi)。

《博伽梵歌》(于伽梵文譯本)2.40:

nehābhikrama-nāśo 'sti pratyavāyo na vidyate

sv-alpam apy asya dharmasya trāyate mahato bhayāt

在這世界(iha)並沒有(iha)障礙(nāśaḥ),努力去(abhikrama)做那裡有(asti)永不(na)損失(pratyavāyo),雖然(api)那裡有(vidyate)很少(sv-alpam)這些(asya)正法(dharmasya),就可以脫離(trāyate)很大的(mahatah)危險(bhayāt)。

《博伽梵歌》2.41-2.50(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.41:

vyavasāyātmikā buddhir ekeha kuru-nandana

bahu-śākhā hy anantāś ca buddhayo 'vyavasāyinām

堅定的奎師那知覺(vyavasāya-ātmikā)智慧(buddhir)在這個世界上(iha)單純如一(ekā),庫茹族的寵兒(kuru-nandana),

還有(ca)不在奎師那知覺中的人的(avyavasāyinām)智慧(buddhayo )像各樣的枝幹(bahu-śākhā)的確(hi)無邊無盡的(anantāḥ)。

《博伽梵歌》(于伽梵文譯本)2.42:

yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ

veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ

無知的人(avipaścitaḥ)說(pravadanty)所有(yām)這些(imāṃ)花巧的(puṣpitāṃ)言辭(vācaṃ),被視為韋達經追隨者的人

(veda-vāda-ratāḥ)琶瑞塔之子啊(pārtha),永不(na)擁護(vādinaḥ)那裡有(astI)的這(iti)其他的東西(anyad)。

《博伽梵歌》(于伽梵文譯本)2.43:

kāmātmānaḥ svarga-parā janma-karma-phala-pradām

kriyā-viśeṣa-bahulāṃ bhogaiśvarya-gatiṃ prati

追求感官享樂(kāma-ātmānaḥ)目的在於達到天堂星系(svarga-parā),結果是獲利性的行動,如好的來生等等(janma-karma-phala-pradām)。舉辦適宜的(bahulāṃ)誇耀的典禮(kriyā-viśeṣa),向著(prati)感官享受(bhoga)和財富(aiśvarya)進步(gatiṃ)。

《博伽梵歌》(于伽梵文譯本)2.44:

bhogaiśvarya-prasaktānāṃ tayāpahṛta-cetasām

vyavasāyātmikā buddhiḥ samādhau na vidhīyate

那些如此依附(prasaktānāṃ) 物質享樂(bhoga)富貴(aiśvarya)的人,被這些東西(tayā)心意迷惑(apahṛta-cetasām),

永不(na)會發生(vidhīyate)堅決(vyavasāya-ātmikā) 以控制了的心意(samādhau)對主的奉獻服務(buddhiḥ)。

《博伽梵歌》(于伽梵文譯本)2.45:

trai-guṇya-viṣayā vedā nistrai-guṇyo bhavārjuna

nirdvandvo nitya-sattva-stho niryoga-kṣema ātmavān

韋達文獻(vedāh)所討論的主題(viṣayāh)與物質存在的三種屬性有關(trai-guṇya)。阿諸納啊(arjuna),要(bhava)在純粹的靈性存在狀態中(nistrai-guṇyo),脫離相對性之苦(nirdvandvah),永遠處於善良中(nitya-sattva-sthah);脫離貪求和擁有(niryoga-kṣema)的思想,處於自我之中(ātma-vān)。

《博伽梵歌》(于伽梵文譯本)2.46:

yāvān artha udapāne sarvataḥ samplutodake

tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ

所有那(yāvān)在水井中(uda-pāne)的是為了(arthah)在各方面(sarvataḥ)在一個大水塘(sampluta-udake) ,同樣地(tāvān),所有(sarveṣu)韋達文獻(vedeṣu)對於睿智的婆羅門(brāhmaṇasya),都是處於完整知識中的人的(vijānataḥ)。

《博伽梵歌》(于伽梵文譯本)2.47:

karmaṇy evādhikāras te mā phaleṣu kadācana

mā karma-phala-hetur bhūr mā te sańgo 'stv akarmaṇi

你要肯定地(eva)履行賦定職責(karmaṇi),你的(te)永無(mā)權利考慮(adhikārah)結果(phaleṣu),在任何時間(kadācana)

永不要(mā)在工作的結果(karma-phala)變為(bhūh)原因(hetuh),你的(te)永不(mā)要有(astu)依附(sańgah)在不作為(akarmaṇi)的念頭。

《博伽梵歌》(于伽梵文譯本)2.48:

yoga-sthaḥ kuru karmāṇi sańgaṃ tyaktvā dhanañjaya

siddhy-asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate

穩處於瑜伽中(yoga-sthaḥ)吧,執行(kuru)你的職責(karmāṇi),放棄(tyaktvā)執著(sańgaṃ),達南加亞啊(dhanañjaya)

在成敗中(siddhy-asiddhyoḥ)同樣的(samah)一視同仁,變成了以後(bhūtvā)心意的平衡(samatvaṃ)被稱為(ucyate)瑜伽(yogah)。

《博伽梵歌》(于伽梵文譯本)2.49:

dūreṇa hy avaraṃ karma buddhi-yogād dhanañjaya

buddhau śaraṇam anviccha kṛpaṇāḥ phala-hetavaḥ

肯定地(hi)把可厭的(avaraṃ)活動(karma)拋在遠處(dūreṇa),要基於奎師那知覺的力量(buddhi-yogād),征服財富的人啊(dhanañjaya),

完全的皈依(śaraṇam)在這知覺中(buddhau),貪求果報活動的人(phala-hetavaḥ)是有慾望(anviccha)吝嗇者(kṛpaṇāḥ)。

《博伽梵歌》(于伽梵文譯本)2.50:

buddhi-yukto jahātīha ubhe sukṛta-duṣkṛte

tasmād yogāya yujyasva yogaḥ karmasu kauśalam

具備智慧的人(buddhi-yukto),在這一生中(iha)可以擺脫出(jahāti)在好或壞的結果(sukṛta-duṣkṛte)兩者中的活動,

所以(tasmād),為了瑜伽的理由(yogāya)要努力修習瑜伽(yujyasva),瑜伽(yogaḥ)是行動中(karmasu)的藝術(kauśalam)。

《博伽梵歌》2.51-2.60(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.51:

karma-jaṃ buddhi-yuktā hi phalaṃ tyaktvā manīṣiṇaḥ

janma-bandha-vinirmuktāḥ padaṃ gacchanty anāmayam

有智慧的人(buddhi-yuktā)投入因果性活動(karma-jaṃ),但肯定地(hi)放棄(tyaktvā)結果(phalaṃ),聖賢奉獻者(manīṣiṇaḥ)解脫了的靈魂(vinirmuktāḥ)生與死的束縛(janma-bandha),達到(gacchanty)沒有苦難(anāmayam)境界(padaṃ)。

《博伽梵歌》(于伽梵文譯本)2.52:

yadā te moha-kalilaṃ buddhir vyatitariṣyati

tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca

當(yadā)你的(te)智慧(buddhir)超越(vyatitariṣyati)迷幻的(moha)森林(kalilaṃ),在那時候(tadā)你會對(gantāsi)所有那些會被聽到的(śrotavyasya),還有(ca)所有那些已經被聽到的(śrutasya)無動於衷(nirvedaṃ)。

《博伽梵歌》(于伽梵文譯本)2.53:

śruti-vipratipannā te yadā sthāsyati niścalā

samādhāv acalā buddhis tadā yogam avāpsyasi

如果你的(te)韋達的啓示(śruti)沒有受韋達諸經中獲利性結果的影響(vipratipannā),那時(yadā)保存(sthāsyati)不為所動(niścalā),在超然的知覺中(samādhāv)保持不動搖的(acalā)智慧(buddhis),在那時(tadā)你會達到(avāpsyasi)自覺(yogam)。

《博伽梵歌》(于伽梵文譯本)2.54:

arjuna uvāca

sthita-prajñasya kā bhāṣā samādhi-sthasya keśava

sthita-dhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim

阿諸納(arjuna)說(uvāca):一個處於入定的人(sthita-prajñasya)用什麼(kā)語言(bhāṣā)描述處於神定中的人(samādhi-sthasya),奎師那啊(keśava),一個專注於神定的人(sthita-dhīḥ)怎樣(kiṃ)說?(prabhāṣeta)怎樣(kim)坐(āsīta)?怎樣(kim)行走(vrajeta)。

《博伽梵歌》(于伽梵文譯本)2.55:

śrī-bhagavān uvāca

prajahāti yadā kāmān sarvān pārtha mano-gatān

ātmany evātmanā tuṣṭaḥ sthita-prajñas tadocyate

至尊的人格首神(śrī-bhagavān)說(uvāca):當(yadā)放棄(prajahāti)各式各樣(sarvān)感官享受的慾望(kāmān),琶瑞塔之子啊(pārtha),心意虛構的(manaḥ-gatān)心意由淨化了的心意(ātmanā)取代而肯定地(eva)處在靈魂的純粹境界中(ātmany),在那時候(tadā)被認為是(ucyate)超然地處於(sthita-prajñas)滿足(tuṣṭaḥ)。

《博伽梵歌》(于伽梵文譯本)2.56:

duḥkheṣv anudvigna-manāḥ sukheṣu vigata-spṛhaḥ

vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir ucyate

在三種苦難中(duḥkheṣv)心意不為所動(anudvigna-manāḥ),在喜樂中(sukheṣu)沒有過分關注(vigata-spṛhaḥ),

脫離(vīta)激情(rāga)、恐懼(bhaya)和憤怒(krodhaḥ),這樣被稱為(ucyate)一個平和的(sthita-dhīr)聖賢(munir)。

《博伽梵歌》(于伽梵文譯本)2.57:

yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham

nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā

沒有貪戀(anabhisnehas)誰(yaḥ)和每一處地方(sarvatra),無論面對(prāpya)那(tat)善(śubha)那(tat)惡(aśubham),永不(na)祈求(abhinandati),永不(na)嫉妒(dveṣṭi),他的(tasya)智慧(prajñā)堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.58:

yadā saṃharate cāyaṃ kūrmo 'ńgānīva sarvaśaḥ

indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā

當(yadā)所有這些(ayaṃ)從感官對象中(indriya-arthebhyaḥ)收起(saṃharate),好像(iva)烏龜(kūrmaḥ)肢體(ańgāni)縮在一起(sarvaśaḥ),他的(tasya)知覺(prajñā )堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.59:

viṣayā vinivartante nirāhārasya dehinaḥ

rasa-varjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate

感官享樂的對象(viṣayā)是通過練習戒除的(vinivartante),經過負面的限制(nirāhārasya)對賦有軀體本身(dehinaḥ)

放棄(rasa-varjaṃ),他的(asya)享樂的感官(rasah)雖然存在(api),通過體驗(dṛṣṭvā)更高級的品味(paraṃ)停止(nivartate)。

《博伽梵歌》(于伽梵文譯本)2.60:

yatato hy api kaunteya puruṣasya vipaścitaḥ

indriyāṇi pramāthīni haranti prasabhaṃ manaḥ

雖然(api)肯定地(hi)努力(yatataḥ),琨緹之子啊(kaunteya),那人的(puruṣasya)富有辯別知識(vipaścitaḥ)

的感官(indriyāṇi)被刺激(pramāthīni),心意(manaḥ)被有力(prasabhaṃ)地衝擊(haranti)。

《博伽梵歌》2.61-2.72(于伽梵文譯本)

《博伽梵歌》(于伽梵文譯本)2.61:

tāni sarvāṇi saṃyamya yukta āsīta mat-paraḥ

vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā

牢牢控制(saṃyamya)所有(sarvāṇi)那些感官(tāni),因專念於(yuktah)這樣處於(āsīta)與我的關係(mat-paraḥ),他的(yasya)感官(indriyāṇi)肯定地(hi)在完全的服從下(vaśe),他的(tasya)智慧(prajñā)堅定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.62:

dhyāyato viṣayān puṃsaḥ sańgas teṣūpajāyate

sańgāt sañjāyate kāmaḥ kāmāt krodho 'bhijāyate

當深思著(dhyāyataḥ)感官對象(viṣayān),那人的(puṃsaḥ)執著(sańgaḥ)在感官對象中(teṣu)產生(upajāyate),執著(sańgāt)發展(sañjāyate)慾望(kāmaḥ),由慾望(kāmāt)產生明顯('bhijāyate)憤怒(krodho)。

《博伽梵歌》(于伽梵文譯本)2.63:

krodhād bhavati sammohaḥ sammohāt smṛti-vibhramaḥ

smṛti-bhraṃśād buddhi-nāśo buddhi-nāśāt praṇaśyati

由憤怒(krodhād)產生(bhavati)完全的愚痴(sammohaḥ),由愚痴(sammohāt)而記憶的(smṛti)迷亂(vibhramaḥ),記憶的(smṛti)迷亂後(bhraṃśād)則智慧(buddhi)毀滅(nāśo),由智慧(buddhi)毀滅(nāśāt)而墮落(praṇaśyati)。

《博伽梵歌》(于伽梵文譯本)2.64:

rāga-dveṣa-vimuktais tu viṣayān indriyaiś caran

ātma-vaśyair vidheyātmā prasādam adhigacchati

由一個脫離了這些事物的人(vimuktaiḥ)超脫(dveṣa)依附(rāga),但是(tu)感官對象(viṣayān)由感官(indriyaiś)活動(caran),

一個能夠控制的人(ātma-vaśyair) ,一個遵循有所規限的自由的人(vidheya-ātmā),達到(adhigacchati)清淨(prasādam)。

《博伽梵歌》(于伽梵文譯本)2.65:

prasāde sarva-duḥkhānāṃ hānir asyopajāyate

prasanna-cetaso hy āśu buddhiḥ paryavatiṣṭhate

藉著主沒有原由的慈悲(prasāde),所有(sarva)物質的困苦(duḥkhānāṃ)毀滅,(hāniḥ)他的(asya)心達到(upajāyate)

內心喜樂(prasanna-cetasaḥ),肯定地(hy)很快(āśu)確立(paryavatiṣṭhate)智慧(buddhiḥ)。

《博伽梵歌》(于伽梵文譯本)2.66:

| | नास्ति बुढिर् अयुक्तस्य | न चायुक्तस्य भावना | न चाभावयतः शांतिर् | अशांतस्य कुतः सुखम् | |

* nāsti buddhir ayuktasya

* na cāyuktasya bhāvanā

* na cābhāvayataḥ śāntir

* aśāntasya kutaḥ sukham

不能够约束自己的人(ayuktasya)既没有(na)智慧(bhāvanā),也不会有(na asti)定力(buddhir),既无(na)定力(abhāvayataḥ)就没有平和(śāntiḥ),没有平和(aśāntasya)那里有(kutaḥ)幸福(sukham)?

《博伽梵歌》(于伽梵文譯本)2.67:

| | इंद्रियाणाम्́ हि चरताम्́ | यन् मनॊ नुविधीयतॆ | तद् अस्य हरति प्रज्ञाम्́ | वायुर् नावम् इवांभसि | |

* indriyāṇāḿ hi caratāḿ

* yan mano 'nuvidhīyate

* tad asya harati prajñāḿ

* vāyur nāvam ivāmbhasi

感官(indriyāṇāṃ)肯定(hi)漂泊不定(caratāṃ),那(yan)心意(manah)变得经常围着它们转(anuvidhīyate),那(tat)他的(asya)智慧(prajñāṃ)被剥夺(harati),像(iva)风(vāyur)吹走水面上(ambhasi)的一艘船(nāvam)。

《博伽梵歌》(于伽梵文譯本)2.68:

तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68||

tasmād yasya mahā-bāho

nigṛhītāni sarvaśaḥ

indriyāṇīndriyārthebhyas

tasya prajñā pratiṣṭhitā

所以(tasmāt),强大(mahā)臂力(bāho)的人(yasya)啊,感官(indriyāṇi)摆脱(nigṛhītāni)为了感官对象(indriya-arthebhyas)各方面(sarvaśaḥ),他的(tasya)智慧(prajñā)坚定不移(pratiṣṭhitā)。

《博伽梵歌》(于伽梵文譯本)2.69:

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: || 69||

yā niśā sarva-bhūtānāṃ

tasyāṃ jāgarti saṃyamī

yasyāṃ jāgrati bhūtāni

sā niśā paśyato muneḥ

什么(yā)是所有(sarva)生物的(bhūtānāṃ)夜晚(niśā)时,在那时(tasyāṃ)自我控制的人(saṃyamī)觉醒(jāgarti),而众生(bhūtāni)醒觉(jāgrati)在其中(yasyāṃ)时,那是(sā)对于内向自醒的(paśyatah)圣贤(muneḥ)的夜晚(niśā)。

《博伽梵歌》(于伽梵文譯本)2.70:

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमाप: प्रविशन्ति यद्वत् |

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी || 70||

āpūryamāṇam acala-pratiṣṭhaṃ

samudram āpaḥ praviśanti yadvat

tadvat kāmā yaṃ praviśanti sarve

sa śāntim āpnoti na kāma-kāmī

这样(tadvat)欲望(kāmạ̣̣̄h)向一个人(yaṃ)进入(praviśanti)他的所有(sarve),如(yadvat)河水(āpaḥ)进入(praviśanti)经常充满着(āpūryamāṇam)而处于稳定的(acala-pratiṣṭhaṃ)海洋(samudram),那人(sah)处于平和(śāntim),想满足欲望的人(kāma-kāmī)无法(na)得到(āpnoti)。

《博伽梵歌》(于伽梵文譯本)2.71:

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।

निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।।

vihāya kāmān yaḥ sarvān

pumāḿś carati niḥspṛhaḥ

nirmamo nirahańkāraḥ

sa śāntim adhigacchati

摒弃(vihāya)人(yaḥ)的所有(sarvān)欲望(kāmān),一个人(pumān)活得(carati)无欲无求(niḥspṛhaḥ),摈弃感官拥有之念(nirmamo),消灭假我(nirahańkāraḥ),

获得(adhigacchati)所有(sah)的完全和平(śāntim)。

《博伽梵歌》(于伽梵文譯本)2.72:

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।

स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।।

eṣā brāhmī sthitiḥ pārtha

naināḿ prāpya vimuhyati

sthitvāsyām anta-kāle 'pi

brahma-nirvāṇam ṛcchati

普利塔之子呀(pārtha),这(eṣā)是灵性(brāhmī)境界(sthitiḥ),从不(na)抵达(prāpya)这(enāḿ)就使人困惑(vimuhyati),就这么(asyām)置身其中(sthitvā),在生命终结(anta-kāle)就(api),

达至(ṛcchati)梵(brahma)之涅槃(nirvāṇam)。

©著作权归作者所有,转载或内容合作请联系作者
  • 序言:七十年代末,一起剥皮案震惊了整个滨河市,随后出现的几起案子,更是在滨河造成了极大的恐慌,老刑警刘岩,带你破解...
    沈念sama阅读 194,088评论 5 459
  • 序言:滨河连续发生了三起死亡事件,死亡现场离奇诡异,居然都是意外死亡,警方通过查阅死者的电脑和手机,发现死者居然都...
    沈念sama阅读 81,715评论 2 371
  • 文/潘晓璐 我一进店门,熙熙楼的掌柜王于贵愁眉苦脸地迎上来,“玉大人,你说我怎么就摊上这事。” “怎么了?”我有些...
    开封第一讲书人阅读 141,361评论 0 319
  • 文/不坏的土叔 我叫张陵,是天一观的道长。 经常有香客问我,道长,这世上最难降的妖魔是什么? 我笑而不...
    开封第一讲书人阅读 52,099评论 1 263
  • 正文 为了忘掉前任,我火速办了婚礼,结果婚礼上,老公的妹妹穿的比我还像新娘。我一直安慰自己,他们只是感情好,可当我...
    茶点故事阅读 60,987评论 4 355
  • 文/花漫 我一把揭开白布。 她就那样静静地躺着,像睡着了一般。 火红的嫁衣衬着肌肤如雪。 梳的纹丝不乱的头发上,一...
    开封第一讲书人阅读 46,063评论 1 272
  • 那天,我揣着相机与录音,去河边找鬼。 笑死,一个胖子当着我的面吹牛,可吹牛的内容都是我干的。 我是一名探鬼主播,决...
    沈念sama阅读 36,486评论 3 381
  • 文/苍兰香墨 我猛地睁开眼,长吁一口气:“原来是场噩梦啊……” “哼!你这毒妇竟也来了?” 一声冷哼从身侧响起,我...
    开封第一讲书人阅读 35,175评论 0 253
  • 序言:老挝万荣一对情侣失踪,失踪者是张志新(化名)和其女友刘颖,没想到半个月后,有当地人在树林里发现了一具尸体,经...
    沈念sama阅读 39,440评论 1 290
  • 正文 独居荒郊野岭守林人离奇死亡,尸身上长有42处带血的脓包…… 初始之章·张勋 以下内容为张勋视角 年9月15日...
    茶点故事阅读 34,518评论 2 309
  • 正文 我和宋清朗相恋三年,在试婚纱的时候发现自己被绿了。 大学时的朋友给我发了我未婚夫和他白月光在一起吃饭的照片。...
    茶点故事阅读 36,305评论 1 326
  • 序言:一个原本活蹦乱跳的男人离奇死亡,死状恐怖,灵堂内的尸体忽然破棺而出,到底是诈尸还是另有隐情,我是刑警宁泽,带...
    沈念sama阅读 32,190评论 3 312
  • 正文 年R本政府宣布,位于F岛的核电站,受9级特大地震影响,放射性物质发生泄漏。R本人自食恶果不足惜,却给世界环境...
    茶点故事阅读 37,550评论 3 298
  • 文/蒙蒙 一、第九天 我趴在偏房一处隐蔽的房顶上张望。 院中可真热闹,春花似锦、人声如沸。这庄子的主人今日做“春日...
    开封第一讲书人阅读 28,880评论 0 17
  • 文/苍兰香墨 我抬头看了看天上的太阳。三九已至,却和暖如春,着一层夹袄步出监牢的瞬间,已是汗流浃背。 一阵脚步声响...
    开封第一讲书人阅读 30,152评论 1 250
  • 我被黑心中介骗来泰国打工, 没想到刚下飞机就差点儿被人妖公主榨干…… 1. 我叫王不留,地道东北人。 一个月前我还...
    沈念sama阅读 41,451评论 2 341
  • 正文 我出身青楼,却偏偏与公主长得像,于是被迫代替她去往敌国和亲。 传闻我的和亲对象是个残疾皇子,可洞房花烛夜当晚...
    茶点故事阅读 40,637评论 2 335